सुबन्तावली ?दिग्धसहशय

Roma

पुमान्एकद्विबहु
प्रथमादिग्धसहशयः दिग्धसहशयौ दिग्धसहशयाः
सम्बोधनम्दिग्धसहशय दिग्धसहशयौ दिग्धसहशयाः
द्वितीयादिग्धसहशयम् दिग्धसहशयौ दिग्धसहशयान्
तृतीयादिग्धसहशयेन दिग्धसहशयाभ्याम् दिग्धसहशयैः दिग्धसहशयेभिः
चतुर्थीदिग्धसहशयाय दिग्धसहशयाभ्याम् दिग्धसहशयेभ्यः
पञ्चमीदिग्धसहशयात् दिग्धसहशयाभ्याम् दिग्धसहशयेभ्यः
षष्ठीदिग्धसहशयस्य दिग्धसहशययोः दिग्धसहशयानाम्
सप्तमीदिग्धसहशये दिग्धसहशययोः दिग्धसहशयेषु

समास दिग्धसहशय

अव्यय ॰दिग्धसहशयम् ॰दिग्धसहशयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria