Declension table of ?digavasthāna

Deva

NeuterSingularDualPlural
Nominativedigavasthānam digavasthāne digavasthānāni
Vocativedigavasthāna digavasthāne digavasthānāni
Accusativedigavasthānam digavasthāne digavasthānāni
Instrumentaldigavasthānena digavasthānābhyām digavasthānaiḥ
Dativedigavasthānāya digavasthānābhyām digavasthānebhyaḥ
Ablativedigavasthānāt digavasthānābhyām digavasthānebhyaḥ
Genitivedigavasthānasya digavasthānayoḥ digavasthānānām
Locativedigavasthāne digavasthānayoḥ digavasthāneṣu

Compound digavasthāna -

Adverb -digavasthānam -digavasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria