सुबन्तावली ?दिगवस्थान

Roma

नपुंसकम्एकद्विबहु
प्रथमादिगवस्थानम् दिगवस्थाने दिगवस्थानानि
सम्बोधनम्दिगवस्थान दिगवस्थाने दिगवस्थानानि
द्वितीयादिगवस्थानम् दिगवस्थाने दिगवस्थानानि
तृतीयादिगवस्थानेन दिगवस्थानाभ्याम् दिगवस्थानैः
चतुर्थीदिगवस्थानाय दिगवस्थानाभ्याम् दिगवस्थानेभ्यः
पञ्चमीदिगवस्थानात् दिगवस्थानाभ्याम् दिगवस्थानेभ्यः
षष्ठीदिगवस्थानस्य दिगवस्थानयोः दिगवस्थानानाम्
सप्तमीदिगवस्थाने दिगवस्थानयोः दिगवस्थानेषु

समास दिगवस्थान

अव्यय ॰दिगवस्थानम् ॰दिगवस्थानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria