Declension table of ?diddāsvāmin

Deva

MasculineSingularDualPlural
Nominativediddāsvāmī diddāsvāminau diddāsvāminaḥ
Vocativediddāsvāmin diddāsvāminau diddāsvāminaḥ
Accusativediddāsvāminam diddāsvāminau diddāsvāminaḥ
Instrumentaldiddāsvāminā diddāsvāmibhyām diddāsvāmibhiḥ
Dativediddāsvāmine diddāsvāmibhyām diddāsvāmibhyaḥ
Ablativediddāsvāminaḥ diddāsvāmibhyām diddāsvāmibhyaḥ
Genitivediddāsvāminaḥ diddāsvāminoḥ diddāsvāminām
Locativediddāsvāmini diddāsvāminoḥ diddāsvāmiṣu

Compound diddāsvāmi -

Adverb -diddāsvāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria