सुबन्तावली ?दिद्दास्वामिन्

Roma

पुमान्एकद्विबहु
प्रथमादिद्दास्वामी दिद्दास्वामिनौ दिद्दास्वामिनः
सम्बोधनम्दिद्दास्वामिन् दिद्दास्वामिनौ दिद्दास्वामिनः
द्वितीयादिद्दास्वामिनम् दिद्दास्वामिनौ दिद्दास्वामिनः
तृतीयादिद्दास्वामिना दिद्दास्वामिभ्याम् दिद्दास्वामिभिः
चतुर्थीदिद्दास्वामिने दिद्दास्वामिभ्याम् दिद्दास्वामिभ्यः
पञ्चमीदिद्दास्वामिनः दिद्दास्वामिभ्याम् दिद्दास्वामिभ्यः
षष्ठीदिद्दास्वामिनः दिद्दास्वामिनोः दिद्दास्वामिनाम्
सप्तमीदिद्दास्वामिनि दिद्दास्वामिनोः दिद्दास्वामिषु

समास दिद्दास्वामि

अव्यय ॰दिद्दास्वामि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria