Declension table of ?didṛkṣitrī

Deva

FeminineSingularDualPlural
Nominativedidṛkṣitrī didṛkṣitryau didṛkṣitryaḥ
Vocativedidṛkṣitri didṛkṣitryau didṛkṣitryaḥ
Accusativedidṛkṣitrīm didṛkṣitryau didṛkṣitrīḥ
Instrumentaldidṛkṣitryā didṛkṣitrībhyām didṛkṣitrībhiḥ
Dativedidṛkṣitryai didṛkṣitrībhyām didṛkṣitrībhyaḥ
Ablativedidṛkṣitryāḥ didṛkṣitrībhyām didṛkṣitrībhyaḥ
Genitivedidṛkṣitryāḥ didṛkṣitryoḥ didṛkṣitrīṇām
Locativedidṛkṣitryām didṛkṣitryoḥ didṛkṣitrīṣu

Compound didṛkṣitri - didṛkṣitrī -

Adverb -didṛkṣitri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria