सुबन्तावली ?दिदृक्षित्री

Roma

स्त्रीएकद्विबहु
प्रथमादिदृक्षित्री दिदृक्षित्र्यौ दिदृक्षित्र्यः
सम्बोधनम्दिदृक्षित्रि दिदृक्षित्र्यौ दिदृक्षित्र्यः
द्वितीयादिदृक्षित्रीम् दिदृक्षित्र्यौ दिदृक्षित्रीः
तृतीयादिदृक्षित्र्या दिदृक्षित्रीभ्याम् दिदृक्षित्रीभिः
चतुर्थीदिदृक्षित्र्यै दिदृक्षित्रीभ्याम् दिदृक्षित्रीभ्यः
पञ्चमीदिदृक्षित्र्याः दिदृक्षित्रीभ्याम् दिदृक्षित्रीभ्यः
षष्ठीदिदृक्षित्र्याः दिदृक्षित्र्योः दिदृक्षित्रीणाम्
सप्तमीदिदृक्षित्र्याम् दिदृक्षित्र्योः दिदृक्षित्रीषु

समास दिदृक्षित्रि दिदृक्षित्री

अव्यय ॰दिदृक्षित्रि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria