Declension table of ?didṛkṣeṇya

Deva

MasculineSingularDualPlural
Nominativedidṛkṣeṇyaḥ didṛkṣeṇyau didṛkṣeṇyāḥ
Vocativedidṛkṣeṇya didṛkṣeṇyau didṛkṣeṇyāḥ
Accusativedidṛkṣeṇyam didṛkṣeṇyau didṛkṣeṇyān
Instrumentaldidṛkṣeṇyena didṛkṣeṇyābhyām didṛkṣeṇyaiḥ didṛkṣeṇyebhiḥ
Dativedidṛkṣeṇyāya didṛkṣeṇyābhyām didṛkṣeṇyebhyaḥ
Ablativedidṛkṣeṇyāt didṛkṣeṇyābhyām didṛkṣeṇyebhyaḥ
Genitivedidṛkṣeṇyasya didṛkṣeṇyayoḥ didṛkṣeṇyānām
Locativedidṛkṣeṇye didṛkṣeṇyayoḥ didṛkṣeṇyeṣu

Compound didṛkṣeṇya -

Adverb -didṛkṣeṇyam -didṛkṣeṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria