सुबन्तावली ?दिदृक्षेण्य

Roma

पुमान्एकद्विबहु
प्रथमादिदृक्षेण्यः दिदृक्षेण्यौ दिदृक्षेण्याः
सम्बोधनम्दिदृक्षेण्य दिदृक्षेण्यौ दिदृक्षेण्याः
द्वितीयादिदृक्षेण्यम् दिदृक्षेण्यौ दिदृक्षेण्यान्
तृतीयादिदृक्षेण्येन दिदृक्षेण्याभ्याम् दिदृक्षेण्यैः दिदृक्षेण्येभिः
चतुर्थीदिदृक्षेण्याय दिदृक्षेण्याभ्याम् दिदृक्षेण्येभ्यः
पञ्चमीदिदृक्षेण्यात् दिदृक्षेण्याभ्याम् दिदृक्षेण्येभ्यः
षष्ठीदिदृक्षेण्यस्य दिदृक्षेण्ययोः दिदृक्षेण्यानाम्
सप्तमीदिदृक्षेण्ये दिदृक्षेण्ययोः दिदृक्षेण्येषु

समास दिदृक्षेण्य

अव्यय ॰दिदृक्षेण्यम् ॰दिदृक्षेण्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria