Declension table of ?dhyātamātropagāmin

Deva

MasculineSingularDualPlural
Nominativedhyātamātropagāmī dhyātamātropagāmiṇau dhyātamātropagāmiṇaḥ
Vocativedhyātamātropagāmin dhyātamātropagāmiṇau dhyātamātropagāmiṇaḥ
Accusativedhyātamātropagāmiṇam dhyātamātropagāmiṇau dhyātamātropagāmiṇaḥ
Instrumentaldhyātamātropagāmiṇā dhyātamātropagāmibhyām dhyātamātropagāmibhiḥ
Dativedhyātamātropagāmiṇe dhyātamātropagāmibhyām dhyātamātropagāmibhyaḥ
Ablativedhyātamātropagāmiṇaḥ dhyātamātropagāmibhyām dhyātamātropagāmibhyaḥ
Genitivedhyātamātropagāmiṇaḥ dhyātamātropagāmiṇoḥ dhyātamātropagāmiṇām
Locativedhyātamātropagāmiṇi dhyātamātropagāmiṇoḥ dhyātamātropagāmiṣu

Compound dhyātamātropagāmi -

Adverb -dhyātamātropagāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria