सुबन्तावली ?ध्यातमात्रोपगामिन्

Roma

पुमान्एकद्विबहु
प्रथमाध्यातमात्रोपगामी ध्यातमात्रोपगामिणौ ध्यातमात्रोपगामिणः
सम्बोधनम्ध्यातमात्रोपगामिन् ध्यातमात्रोपगामिणौ ध्यातमात्रोपगामिणः
द्वितीयाध्यातमात्रोपगामिणम् ध्यातमात्रोपगामिणौ ध्यातमात्रोपगामिणः
तृतीयाध्यातमात्रोपगामिणा ध्यातमात्रोपगामिभ्याम् ध्यातमात्रोपगामिभिः
चतुर्थीध्यातमात्रोपगामिणे ध्यातमात्रोपगामिभ्याम् ध्यातमात्रोपगामिभ्यः
पञ्चमीध्यातमात्रोपगामिणः ध्यातमात्रोपगामिभ्याम् ध्यातमात्रोपगामिभ्यः
षष्ठीध्यातमात्रोपगामिणः ध्यातमात्रोपगामिणोः ध्यातमात्रोपगामिणाम्
सप्तमीध्यातमात्रोपगामिणि ध्यातमात्रोपगामिणोः ध्यातमात्रोपगामिषु

समास ध्यातमात्रोपगामि

अव्यय ॰ध्यातमात्रोपगामि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria