Declension table of ?dhyātamātropagāmiṇī

Deva

FeminineSingularDualPlural
Nominativedhyātamātropagāmiṇī dhyātamātropagāmiṇyau dhyātamātropagāmiṇyaḥ
Vocativedhyātamātropagāmiṇi dhyātamātropagāmiṇyau dhyātamātropagāmiṇyaḥ
Accusativedhyātamātropagāmiṇīm dhyātamātropagāmiṇyau dhyātamātropagāmiṇīḥ
Instrumentaldhyātamātropagāmiṇyā dhyātamātropagāmiṇībhyām dhyātamātropagāmiṇībhiḥ
Dativedhyātamātropagāmiṇyai dhyātamātropagāmiṇībhyām dhyātamātropagāmiṇībhyaḥ
Ablativedhyātamātropagāmiṇyāḥ dhyātamātropagāmiṇībhyām dhyātamātropagāmiṇībhyaḥ
Genitivedhyātamātropagāmiṇyāḥ dhyātamātropagāmiṇyoḥ dhyātamātropagāmiṇīnām
Locativedhyātamātropagāmiṇyām dhyātamātropagāmiṇyoḥ dhyātamātropagāmiṇīṣu

Compound dhyātamātropagāmiṇi - dhyātamātropagāmiṇī -

Adverb -dhyātamātropagāmiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria