सुबन्तावली ?ध्यातमात्रोपगामिणी

Roma

स्त्रीएकद्विबहु
प्रथमाध्यातमात्रोपगामिणी ध्यातमात्रोपगामिण्यौ ध्यातमात्रोपगामिण्यः
सम्बोधनम्ध्यातमात्रोपगामिणि ध्यातमात्रोपगामिण्यौ ध्यातमात्रोपगामिण्यः
द्वितीयाध्यातमात्रोपगामिणीम् ध्यातमात्रोपगामिण्यौ ध्यातमात्रोपगामिणीः
तृतीयाध्यातमात्रोपगामिण्या ध्यातमात्रोपगामिणीभ्याम् ध्यातमात्रोपगामिणीभिः
चतुर्थीध्यातमात्रोपगामिण्यै ध्यातमात्रोपगामिणीभ्याम् ध्यातमात्रोपगामिणीभ्यः
पञ्चमीध्यातमात्रोपगामिण्याः ध्यातमात्रोपगामिणीभ्याम् ध्यातमात्रोपगामिणीभ्यः
षष्ठीध्यातमात्रोपगामिण्याः ध्यातमात्रोपगामिण्योः ध्यातमात्रोपगामिणीनाम्
सप्तमीध्यातमात्रोपगामिण्याम् ध्यातमात्रोपगामिण्योः ध्यातमात्रोपगामिणीषु

समास ध्यातमात्रोपगामिणि ध्यातमात्रोपगामिणी

अव्यय ॰ध्यातमात्रोपगामिणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria