Declension table of ?dhvastarajaḥsattvatamomala

Deva

MasculineSingularDualPlural
Nominativedhvastarajaḥsattvatamomalaḥ dhvastarajaḥsattvatamomalau dhvastarajaḥsattvatamomalāḥ
Vocativedhvastarajaḥsattvatamomala dhvastarajaḥsattvatamomalau dhvastarajaḥsattvatamomalāḥ
Accusativedhvastarajaḥsattvatamomalam dhvastarajaḥsattvatamomalau dhvastarajaḥsattvatamomalān
Instrumentaldhvastarajaḥsattvatamomalena dhvastarajaḥsattvatamomalābhyām dhvastarajaḥsattvatamomalaiḥ dhvastarajaḥsattvatamomalebhiḥ
Dativedhvastarajaḥsattvatamomalāya dhvastarajaḥsattvatamomalābhyām dhvastarajaḥsattvatamomalebhyaḥ
Ablativedhvastarajaḥsattvatamomalāt dhvastarajaḥsattvatamomalābhyām dhvastarajaḥsattvatamomalebhyaḥ
Genitivedhvastarajaḥsattvatamomalasya dhvastarajaḥsattvatamomalayoḥ dhvastarajaḥsattvatamomalānām
Locativedhvastarajaḥsattvatamomale dhvastarajaḥsattvatamomalayoḥ dhvastarajaḥsattvatamomaleṣu

Compound dhvastarajaḥsattvatamomala -

Adverb -dhvastarajaḥsattvatamomalam -dhvastarajaḥsattvatamomalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria