सुबन्तावली ?ध्वस्तरजःसत्त्वतमोमल

Roma

पुमान्एकद्विबहु
प्रथमाध्वस्तरजःसत्त्वतमोमलः ध्वस्तरजःसत्त्वतमोमलौ ध्वस्तरजःसत्त्वतमोमलाः
सम्बोधनम्ध्वस्तरजःसत्त्वतमोमल ध्वस्तरजःसत्त्वतमोमलौ ध्वस्तरजःसत्त्वतमोमलाः
द्वितीयाध्वस्तरजःसत्त्वतमोमलम् ध्वस्तरजःसत्त्वतमोमलौ ध्वस्तरजःसत्त्वतमोमलान्
तृतीयाध्वस्तरजःसत्त्वतमोमलेन ध्वस्तरजःसत्त्वतमोमलाभ्याम् ध्वस्तरजःसत्त्वतमोमलैः ध्वस्तरजःसत्त्वतमोमलेभिः
चतुर्थीध्वस्तरजःसत्त्वतमोमलाय ध्वस्तरजःसत्त्वतमोमलाभ्याम् ध्वस्तरजःसत्त्वतमोमलेभ्यः
पञ्चमीध्वस्तरजःसत्त्वतमोमलात् ध्वस्तरजःसत्त्वतमोमलाभ्याम् ध्वस्तरजःसत्त्वतमोमलेभ्यः
षष्ठीध्वस्तरजःसत्त्वतमोमलस्य ध्वस्तरजःसत्त्वतमोमलयोः ध्वस्तरजःसत्त्वतमोमलानाम्
सप्तमीध्वस्तरजःसत्त्वतमोमले ध्वस्तरजःसत्त्वतमोमलयोः ध्वस्तरजःसत्त्वतमोमलेषु

समास ध्वस्तरजःसत्त्वतमोमल

अव्यय ॰ध्वस्तरजःसत्त्वतमोमलम् ॰ध्वस्तरजःसत्त्वतमोमलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria