Declension table of ?dhvastakamala

Deva

MasculineSingularDualPlural
Nominativedhvastakamalaḥ dhvastakamalau dhvastakamalāḥ
Vocativedhvastakamala dhvastakamalau dhvastakamalāḥ
Accusativedhvastakamalam dhvastakamalau dhvastakamalān
Instrumentaldhvastakamalena dhvastakamalābhyām dhvastakamalaiḥ dhvastakamalebhiḥ
Dativedhvastakamalāya dhvastakamalābhyām dhvastakamalebhyaḥ
Ablativedhvastakamalāt dhvastakamalābhyām dhvastakamalebhyaḥ
Genitivedhvastakamalasya dhvastakamalayoḥ dhvastakamalānām
Locativedhvastakamale dhvastakamalayoḥ dhvastakamaleṣu

Compound dhvastakamala -

Adverb -dhvastakamalam -dhvastakamalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria