सुबन्तावली ?ध्वस्तकमल

Roma

पुमान्एकद्विबहु
प्रथमाध्वस्तकमलः ध्वस्तकमलौ ध्वस्तकमलाः
सम्बोधनम्ध्वस्तकमल ध्वस्तकमलौ ध्वस्तकमलाः
द्वितीयाध्वस्तकमलम् ध्वस्तकमलौ ध्वस्तकमलान्
तृतीयाध्वस्तकमलेन ध्वस्तकमलाभ्याम् ध्वस्तकमलैः ध्वस्तकमलेभिः
चतुर्थीध्वस्तकमलाय ध्वस्तकमलाभ्याम् ध्वस्तकमलेभ्यः
पञ्चमीध्वस्तकमलात् ध्वस्तकमलाभ्याम् ध्वस्तकमलेभ्यः
षष्ठीध्वस्तकमलस्य ध्वस्तकमलयोः ध्वस्तकमलानाम्
सप्तमीध्वस्तकमले ध्वस्तकमलयोः ध्वस्तकमलेषु

समास ध्वस्तकमल

अव्यय ॰ध्वस्तकमलम् ॰ध्वस्तकमलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria