Declension table of ?dhvanyācārya

Deva

MasculineSingularDualPlural
Nominativedhvanyācāryaḥ dhvanyācāryau dhvanyācāryāḥ
Vocativedhvanyācārya dhvanyācāryau dhvanyācāryāḥ
Accusativedhvanyācāryam dhvanyācāryau dhvanyācāryān
Instrumentaldhvanyācāryeṇa dhvanyācāryābhyām dhvanyācāryaiḥ dhvanyācāryebhiḥ
Dativedhvanyācāryāya dhvanyācāryābhyām dhvanyācāryebhyaḥ
Ablativedhvanyācāryāt dhvanyācāryābhyām dhvanyācāryebhyaḥ
Genitivedhvanyācāryasya dhvanyācāryayoḥ dhvanyācāryāṇām
Locativedhvanyācārye dhvanyācāryayoḥ dhvanyācāryeṣu

Compound dhvanyācārya -

Adverb -dhvanyācāryam -dhvanyācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria