सुबन्तावली ?ध्वन्याचार्य

Roma

पुमान्एकद्विबहु
प्रथमाध्वन्याचार्यः ध्वन्याचार्यौ ध्वन्याचार्याः
सम्बोधनम्ध्वन्याचार्य ध्वन्याचार्यौ ध्वन्याचार्याः
द्वितीयाध्वन्याचार्यम् ध्वन्याचार्यौ ध्वन्याचार्यान्
तृतीयाध्वन्याचार्येण ध्वन्याचार्याभ्याम् ध्वन्याचार्यैः ध्वन्याचार्येभिः
चतुर्थीध्वन्याचार्याय ध्वन्याचार्याभ्याम् ध्वन्याचार्येभ्यः
पञ्चमीध्वन्याचार्यात् ध्वन्याचार्याभ्याम् ध्वन्याचार्येभ्यः
षष्ठीध्वन्याचार्यस्य ध्वन्याचार्ययोः ध्वन्याचार्याणाम्
सप्तमीध्वन्याचार्ये ध्वन्याचार्ययोः ध्वन्याचार्येषु

समास ध्वन्याचार्य

अव्यय ॰ध्वन्याचार्यम् ॰ध्वन्याचार्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria