Declension table of ?dhvajayaṣṭi

Deva

FeminineSingularDualPlural
Nominativedhvajayaṣṭiḥ dhvajayaṣṭī dhvajayaṣṭayaḥ
Vocativedhvajayaṣṭe dhvajayaṣṭī dhvajayaṣṭayaḥ
Accusativedhvajayaṣṭim dhvajayaṣṭī dhvajayaṣṭīḥ
Instrumentaldhvajayaṣṭyā dhvajayaṣṭibhyām dhvajayaṣṭibhiḥ
Dativedhvajayaṣṭyai dhvajayaṣṭaye dhvajayaṣṭibhyām dhvajayaṣṭibhyaḥ
Ablativedhvajayaṣṭyāḥ dhvajayaṣṭeḥ dhvajayaṣṭibhyām dhvajayaṣṭibhyaḥ
Genitivedhvajayaṣṭyāḥ dhvajayaṣṭeḥ dhvajayaṣṭyoḥ dhvajayaṣṭīnām
Locativedhvajayaṣṭyām dhvajayaṣṭau dhvajayaṣṭyoḥ dhvajayaṣṭiṣu

Compound dhvajayaṣṭi -

Adverb -dhvajayaṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria