सुबन्तावली ?ध्वजयष्टि

Roma

स्त्रीएकद्विबहु
प्रथमाध्वजयष्टिः ध्वजयष्टी ध्वजयष्टयः
सम्बोधनम्ध्वजयष्टे ध्वजयष्टी ध्वजयष्टयः
द्वितीयाध्वजयष्टिम् ध्वजयष्टी ध्वजयष्टीः
तृतीयाध्वजयष्ट्या ध्वजयष्टिभ्याम् ध्वजयष्टिभिः
चतुर्थीध्वजयष्ट्यै ध्वजयष्टये ध्वजयष्टिभ्याम् ध्वजयष्टिभ्यः
पञ्चमीध्वजयष्ट्याः ध्वजयष्टेः ध्वजयष्टिभ्याम् ध्वजयष्टिभ्यः
षष्ठीध्वजयष्ट्याः ध्वजयष्टेः ध्वजयष्ट्योः ध्वजयष्टीनाम्
सप्तमीध्वजयष्ट्याम् ध्वजयष्टौ ध्वजयष्ट्योः ध्वजयष्टिषु

समास ध्वजयष्टि

अव्यय ॰ध्वजयष्टि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria