Declension table of ?dhvajavatī

Deva

FeminineSingularDualPlural
Nominativedhvajavatī dhvajavatyau dhvajavatyaḥ
Vocativedhvajavati dhvajavatyau dhvajavatyaḥ
Accusativedhvajavatīm dhvajavatyau dhvajavatīḥ
Instrumentaldhvajavatyā dhvajavatībhyām dhvajavatībhiḥ
Dativedhvajavatyai dhvajavatībhyām dhvajavatībhyaḥ
Ablativedhvajavatyāḥ dhvajavatībhyām dhvajavatībhyaḥ
Genitivedhvajavatyāḥ dhvajavatyoḥ dhvajavatīnām
Locativedhvajavatyām dhvajavatyoḥ dhvajavatīṣu

Compound dhvajavati - dhvajavatī -

Adverb -dhvajavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria