Declension table of dhvajavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhvajavatī | dhvajavatyau | dhvajavatyaḥ |
Vocative | dhvajavati | dhvajavatyau | dhvajavatyaḥ |
Accusative | dhvajavatīm | dhvajavatyau | dhvajavatīḥ |
Instrumental | dhvajavatyā | dhvajavatībhyām | dhvajavatībhiḥ |
Dative | dhvajavatyai | dhvajavatībhyām | dhvajavatībhyaḥ |
Ablative | dhvajavatyāḥ | dhvajavatībhyām | dhvajavatībhyaḥ |
Genitive | dhvajavatyāḥ | dhvajavatyoḥ | dhvajavatīnām |
Locative | dhvajavatyām | dhvajavatyoḥ | dhvajavatīṣu |