सुबन्तावली ?ध्वजवती

Roma

स्त्रीएकद्विबहु
प्रथमाध्वजवती ध्वजवत्यौ ध्वजवत्यः
सम्बोधनम्ध्वजवति ध्वजवत्यौ ध्वजवत्यः
द्वितीयाध्वजवतीम् ध्वजवत्यौ ध्वजवतीः
तृतीयाध्वजवत्या ध्वजवतीभ्याम् ध्वजवतीभिः
चतुर्थीध्वजवत्यै ध्वजवतीभ्याम् ध्वजवतीभ्यः
पञ्चमीध्वजवत्याः ध्वजवतीभ्याम् ध्वजवतीभ्यः
षष्ठीध्वजवत्याः ध्वजवत्योः ध्वजवतीनाम्
सप्तमीध्वजवत्याम् ध्वजवत्योः ध्वजवतीषु

समास ध्वजवति ध्वजवती

अव्यय ॰ध्वजवति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria