Declension table of ?dhvajavat

Deva

NeuterSingularDualPlural
Nominativedhvajavat dhvajavantī dhvajavatī dhvajavanti
Vocativedhvajavat dhvajavantī dhvajavatī dhvajavanti
Accusativedhvajavat dhvajavantī dhvajavatī dhvajavanti
Instrumentaldhvajavatā dhvajavadbhyām dhvajavadbhiḥ
Dativedhvajavate dhvajavadbhyām dhvajavadbhyaḥ
Ablativedhvajavataḥ dhvajavadbhyām dhvajavadbhyaḥ
Genitivedhvajavataḥ dhvajavatoḥ dhvajavatām
Locativedhvajavati dhvajavatoḥ dhvajavatsu

Adverb -dhvajavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria