सुबन्तावली ?ध्वजवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाध्वजवत् ध्वजवन्ती ध्वजवती ध्वजवन्ति
सम्बोधनम्ध्वजवत् ध्वजवन्ती ध्वजवती ध्वजवन्ति
द्वितीयाध्वजवत् ध्वजवन्ती ध्वजवती ध्वजवन्ति
तृतीयाध्वजवता ध्वजवद्भ्याम् ध्वजवद्भिः
चतुर्थीध्वजवते ध्वजवद्भ्याम् ध्वजवद्भ्यः
पञ्चमीध्वजवतः ध्वजवद्भ्याम् ध्वजवद्भ्यः
षष्ठीध्वजवतः ध्वजवतोः ध्वजवताम्
सप्तमीध्वजवति ध्वजवतोः ध्वजवत्सु

अव्यय ॰ध्वजवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria