Declension table of ?dhvajavada

Deva

MasculineSingularDualPlural
Nominativedhvajavadaḥ dhvajavadau dhvajavadāḥ
Vocativedhvajavada dhvajavadau dhvajavadāḥ
Accusativedhvajavadam dhvajavadau dhvajavadān
Instrumentaldhvajavadena dhvajavadābhyām dhvajavadaiḥ dhvajavadebhiḥ
Dativedhvajavadāya dhvajavadābhyām dhvajavadebhyaḥ
Ablativedhvajavadāt dhvajavadābhyām dhvajavadebhyaḥ
Genitivedhvajavadasya dhvajavadayoḥ dhvajavadānām
Locativedhvajavade dhvajavadayoḥ dhvajavadeṣu

Compound dhvajavada -

Adverb -dhvajavadam -dhvajavadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria