सुबन्तावली ?ध्वजवद

Roma

पुमान्एकद्विबहु
प्रथमाध्वजवदः ध्वजवदौ ध्वजवदाः
सम्बोधनम्ध्वजवद ध्वजवदौ ध्वजवदाः
द्वितीयाध्वजवदम् ध्वजवदौ ध्वजवदान्
तृतीयाध्वजवदेन ध्वजवदाभ्याम् ध्वजवदैः ध्वजवदेभिः
चतुर्थीध्वजवदाय ध्वजवदाभ्याम् ध्वजवदेभ्यः
पञ्चमीध्वजवदात् ध्वजवदाभ्याम् ध्वजवदेभ्यः
षष्ठीध्वजवदस्य ध्वजवदयोः ध्वजवदानाम्
सप्तमीध्वजवदे ध्वजवदयोः ध्वजवदेषु

समास ध्वजवद

अव्यय ॰ध्वजवदम् ॰ध्वजवदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria