Declension table of ?dhvajarājin

Deva

MasculineSingularDualPlural
Nominativedhvajarājī dhvajarājinau dhvajarājinaḥ
Vocativedhvajarājin dhvajarājinau dhvajarājinaḥ
Accusativedhvajarājinam dhvajarājinau dhvajarājinaḥ
Instrumentaldhvajarājinā dhvajarājibhyām dhvajarājibhiḥ
Dativedhvajarājine dhvajarājibhyām dhvajarājibhyaḥ
Ablativedhvajarājinaḥ dhvajarājibhyām dhvajarājibhyaḥ
Genitivedhvajarājinaḥ dhvajarājinoḥ dhvajarājinām
Locativedhvajarājini dhvajarājinoḥ dhvajarājiṣu

Compound dhvajarāji -

Adverb -dhvajarāji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria