सुबन्तावली ?ध्वजराजिन्

Roma

पुमान्एकद्विबहु
प्रथमाध्वजराजी ध्वजराजिनौ ध्वजराजिनः
सम्बोधनम्ध्वजराजिन् ध्वजराजिनौ ध्वजराजिनः
द्वितीयाध्वजराजिनम् ध्वजराजिनौ ध्वजराजिनः
तृतीयाध्वजराजिना ध्वजराजिभ्याम् ध्वजराजिभिः
चतुर्थीध्वजराजिने ध्वजराजिभ्याम् ध्वजराजिभ्यः
पञ्चमीध्वजराजिनः ध्वजराजिभ्याम् ध्वजराजिभ्यः
षष्ठीध्वजराजिनः ध्वजराजिनोः ध्वजराजिनाम्
सप्तमीध्वजराजिनि ध्वजराजिनोः ध्वजराजिषु

समास ध्वजराजि

अव्यय ॰ध्वजराजि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria