Declension table of ?dhvajapraharaṇa

Deva

MasculineSingularDualPlural
Nominativedhvajapraharaṇaḥ dhvajapraharaṇau dhvajapraharaṇāḥ
Vocativedhvajapraharaṇa dhvajapraharaṇau dhvajapraharaṇāḥ
Accusativedhvajapraharaṇam dhvajapraharaṇau dhvajapraharaṇān
Instrumentaldhvajapraharaṇena dhvajapraharaṇābhyām dhvajapraharaṇaiḥ dhvajapraharaṇebhiḥ
Dativedhvajapraharaṇāya dhvajapraharaṇābhyām dhvajapraharaṇebhyaḥ
Ablativedhvajapraharaṇāt dhvajapraharaṇābhyām dhvajapraharaṇebhyaḥ
Genitivedhvajapraharaṇasya dhvajapraharaṇayoḥ dhvajapraharaṇānām
Locativedhvajapraharaṇe dhvajapraharaṇayoḥ dhvajapraharaṇeṣu

Compound dhvajapraharaṇa -

Adverb -dhvajapraharaṇam -dhvajapraharaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria