सुबन्तावली ?ध्वजप्रहरणRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | ध्वजप्रहरणः | ध्वजप्रहरणौ | ध्वजप्रहरणाः |
सम्बोधनम् | ध्वजप्रहरण | ध्वजप्रहरणौ | ध्वजप्रहरणाः |
द्वितीया | ध्वजप्रहरणम् | ध्वजप्रहरणौ | ध्वजप्रहरणान् |
तृतीया | ध्वजप्रहरणेन | ध्वजप्रहरणाभ्याम् | ध्वजप्रहरणैः |
चतुर्थी | ध्वजप्रहरणाय | ध्वजप्रहरणाभ्याम् | ध्वजप्रहरणेभ्यः |
पञ्चमी | ध्वजप्रहरणात् | ध्वजप्रहरणाभ्याम् | ध्वजप्रहरणेभ्यः |
षष्ठी | ध्वजप्रहरणस्य | ध्वजप्रहरणयोः | ध्वजप्रहरणानाम् |
सप्तमी | ध्वजप्रहरणे | ध्वजप्रहरणयोः | ध्वजप्रहरणेषु |