Declension table of ?dhvajahṛta

Deva

NeuterSingularDualPlural
Nominativedhvajahṛtam dhvajahṛte dhvajahṛtāni
Vocativedhvajahṛta dhvajahṛte dhvajahṛtāni
Accusativedhvajahṛtam dhvajahṛte dhvajahṛtāni
Instrumentaldhvajahṛtena dhvajahṛtābhyām dhvajahṛtaiḥ
Dativedhvajahṛtāya dhvajahṛtābhyām dhvajahṛtebhyaḥ
Ablativedhvajahṛtāt dhvajahṛtābhyām dhvajahṛtebhyaḥ
Genitivedhvajahṛtasya dhvajahṛtayoḥ dhvajahṛtānām
Locativedhvajahṛte dhvajahṛtayoḥ dhvajahṛteṣu

Compound dhvajahṛta -

Adverb -dhvajahṛtam -dhvajahṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria