सुबन्तावली ?ध्वजहृत

Roma

नपुंसकम्एकद्विबहु
प्रथमाध्वजहृतम् ध्वजहृते ध्वजहृतानि
सम्बोधनम्ध्वजहृत ध्वजहृते ध्वजहृतानि
द्वितीयाध्वजहृतम् ध्वजहृते ध्वजहृतानि
तृतीयाध्वजहृतेन ध्वजहृताभ्याम् ध्वजहृतैः
चतुर्थीध्वजहृताय ध्वजहृताभ्याम् ध्वजहृतेभ्यः
पञ्चमीध्वजहृतात् ध्वजहृताभ्याम् ध्वजहृतेभ्यः
षष्ठीध्वजहृतस्य ध्वजहृतयोः ध्वजहृतानाम्
सप्तमीध्वजहृते ध्वजहृतयोः ध्वजहृतेषु

समास ध्वजहृत

अव्यय ॰ध्वजहृतम् ॰ध्वजहृतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria