Declension table of dhvajabhaṅgaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhvajabhaṅgaḥ | dhvajabhaṅgau | dhvajabhaṅgāḥ |
Vocative | dhvajabhaṅga | dhvajabhaṅgau | dhvajabhaṅgāḥ |
Accusative | dhvajabhaṅgam | dhvajabhaṅgau | dhvajabhaṅgān |
Instrumental | dhvajabhaṅgena | dhvajabhaṅgābhyām | dhvajabhaṅgaiḥ |
Dative | dhvajabhaṅgāya | dhvajabhaṅgābhyām | dhvajabhaṅgebhyaḥ |
Ablative | dhvajabhaṅgāt | dhvajabhaṅgābhyām | dhvajabhaṅgebhyaḥ |
Genitive | dhvajabhaṅgasya | dhvajabhaṅgayoḥ | dhvajabhaṅgānām |
Locative | dhvajabhaṅge | dhvajabhaṅgayoḥ | dhvajabhaṅgeṣu |