सुबन्तावली ?ध्वजभङ्ग

Roma

पुमान्एकद्विबहु
प्रथमाध्वजभङ्गः ध्वजभङ्गौ ध्वजभङ्गाः
सम्बोधनम्ध्वजभङ्ग ध्वजभङ्गौ ध्वजभङ्गाः
द्वितीयाध्वजभङ्गम् ध्वजभङ्गौ ध्वजभङ्गान्
तृतीयाध्वजभङ्गेन ध्वजभङ्गाभ्याम् ध्वजभङ्गैः ध्वजभङ्गेभिः
चतुर्थीध्वजभङ्गाय ध्वजभङ्गाभ्याम् ध्वजभङ्गेभ्यः
पञ्चमीध्वजभङ्गात् ध्वजभङ्गाभ्याम् ध्वजभङ्गेभ्यः
षष्ठीध्वजभङ्गस्य ध्वजभङ्गयोः ध्वजभङ्गानाम्
सप्तमीध्वजभङ्गे ध्वजभङ्गयोः ध्वजभङ्गेषु

समास ध्वजभङ्ग

अव्यय ॰ध्वजभङ्गम् ॰ध्वजभङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria