Declension table of ?dhvajāgrakeyūra

Deva

MasculineSingularDualPlural
Nominativedhvajāgrakeyūraḥ dhvajāgrakeyūrau dhvajāgrakeyūrāḥ
Vocativedhvajāgrakeyūra dhvajāgrakeyūrau dhvajāgrakeyūrāḥ
Accusativedhvajāgrakeyūram dhvajāgrakeyūrau dhvajāgrakeyūrān
Instrumentaldhvajāgrakeyūreṇa dhvajāgrakeyūrābhyām dhvajāgrakeyūraiḥ dhvajāgrakeyūrebhiḥ
Dativedhvajāgrakeyūrāya dhvajāgrakeyūrābhyām dhvajāgrakeyūrebhyaḥ
Ablativedhvajāgrakeyūrāt dhvajāgrakeyūrābhyām dhvajāgrakeyūrebhyaḥ
Genitivedhvajāgrakeyūrasya dhvajāgrakeyūrayoḥ dhvajāgrakeyūrāṇām
Locativedhvajāgrakeyūre dhvajāgrakeyūrayoḥ dhvajāgrakeyūreṣu

Compound dhvajāgrakeyūra -

Adverb -dhvajāgrakeyūram -dhvajāgrakeyūrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria