सुबन्तावली ?ध्वजाग्रकेयूर

Roma

पुमान्एकद्विबहु
प्रथमाध्वजाग्रकेयूरः ध्वजाग्रकेयूरौ ध्वजाग्रकेयूराः
सम्बोधनम्ध्वजाग्रकेयूर ध्वजाग्रकेयूरौ ध्वजाग्रकेयूराः
द्वितीयाध्वजाग्रकेयूरम् ध्वजाग्रकेयूरौ ध्वजाग्रकेयूरान्
तृतीयाध्वजाग्रकेयूरेण ध्वजाग्रकेयूराभ्याम् ध्वजाग्रकेयूरैः ध्वजाग्रकेयूरेभिः
चतुर्थीध्वजाग्रकेयूराय ध्वजाग्रकेयूराभ्याम् ध्वजाग्रकेयूरेभ्यः
पञ्चमीध्वजाग्रकेयूरात् ध्वजाग्रकेयूराभ्याम् ध्वजाग्रकेयूरेभ्यः
षष्ठीध्वजाग्रकेयूरस्य ध्वजाग्रकेयूरयोः ध्वजाग्रकेयूराणाम्
सप्तमीध्वजाग्रकेयूरे ध्वजाग्रकेयूरयोः ध्वजाग्रकेयूरेषु

समास ध्वजाग्रकेयूर

अव्यय ॰ध्वजाग्रकेयूरम् ॰ध्वजाग्रकेयूरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria