Declension table of dhvāntaśātrava

Deva

MasculineSingularDualPlural
Nominativedhvāntaśātravaḥ dhvāntaśātravau dhvāntaśātravāḥ
Vocativedhvāntaśātrava dhvāntaśātravau dhvāntaśātravāḥ
Accusativedhvāntaśātravam dhvāntaśātravau dhvāntaśātravān
Instrumentaldhvāntaśātraveṇa dhvāntaśātravābhyām dhvāntaśātravaiḥ
Dativedhvāntaśātravāya dhvāntaśātravābhyām dhvāntaśātravebhyaḥ
Ablativedhvāntaśātravāt dhvāntaśātravābhyām dhvāntaśātravebhyaḥ
Genitivedhvāntaśātravasya dhvāntaśātravayoḥ dhvāntaśātravāṇām
Locativedhvāntaśātrave dhvāntaśātravayoḥ dhvāntaśātraveṣu

Compound dhvāntaśātrava -

Adverb -dhvāntaśātravam -dhvāntaśātravāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria