सुबन्तावली ?ध्वान्तशात्रव

Roma

पुमान्एकद्विबहु
प्रथमाध्वान्तशात्रवः ध्वान्तशात्रवौ ध्वान्तशात्रवाः
सम्बोधनम्ध्वान्तशात्रव ध्वान्तशात्रवौ ध्वान्तशात्रवाः
द्वितीयाध्वान्तशात्रवम् ध्वान्तशात्रवौ ध्वान्तशात्रवान्
तृतीयाध्वान्तशात्रवेण ध्वान्तशात्रवाभ्याम् ध्वान्तशात्रवैः
चतुर्थीध्वान्तशात्रवाय ध्वान्तशात्रवाभ्याम् ध्वान्तशात्रवेभ्यः
पञ्चमीध्वान्तशात्रवात् ध्वान्तशात्रवाभ्याम् ध्वान्तशात्रवेभ्यः
षष्ठीध्वान्तशात्रवस्य ध्वान्तशात्रवयोः ध्वान्तशात्रवाणाम्
सप्तमीध्वान्तशात्रवे ध्वान्तशात्रवयोः ध्वान्तशात्रवेषु

समास ध्वान्तशात्रव

अव्यय ॰ध्वान्तशात्रवम् ॰ध्वान्तशात्रवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria