Declension table of ?dhvāntasantati

Deva

FeminineSingularDualPlural
Nominativedhvāntasantatiḥ dhvāntasantatī dhvāntasantatayaḥ
Vocativedhvāntasantate dhvāntasantatī dhvāntasantatayaḥ
Accusativedhvāntasantatim dhvāntasantatī dhvāntasantatīḥ
Instrumentaldhvāntasantatyā dhvāntasantatibhyām dhvāntasantatibhiḥ
Dativedhvāntasantatyai dhvāntasantataye dhvāntasantatibhyām dhvāntasantatibhyaḥ
Ablativedhvāntasantatyāḥ dhvāntasantateḥ dhvāntasantatibhyām dhvāntasantatibhyaḥ
Genitivedhvāntasantatyāḥ dhvāntasantateḥ dhvāntasantatyoḥ dhvāntasantatīnām
Locativedhvāntasantatyām dhvāntasantatau dhvāntasantatyoḥ dhvāntasantatiṣu

Compound dhvāntasantati -

Adverb -dhvāntasantati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria