सुबन्तावली ?ध्वान्तसन्तति

Roma

स्त्रीएकद्विबहु
प्रथमाध्वान्तसन्ततिः ध्वान्तसन्तती ध्वान्तसन्ततयः
सम्बोधनम्ध्वान्तसन्तते ध्वान्तसन्तती ध्वान्तसन्ततयः
द्वितीयाध्वान्तसन्ततिम् ध्वान्तसन्तती ध्वान्तसन्ततीः
तृतीयाध्वान्तसन्तत्या ध्वान्तसन्ततिभ्याम् ध्वान्तसन्ततिभिः
चतुर्थीध्वान्तसन्तत्यै ध्वान्तसन्ततये ध्वान्तसन्ततिभ्याम् ध्वान्तसन्ततिभ्यः
पञ्चमीध्वान्तसन्तत्याः ध्वान्तसन्ततेः ध्वान्तसन्ततिभ्याम् ध्वान्तसन्ततिभ्यः
षष्ठीध्वान्तसन्तत्याः ध्वान्तसन्ततेः ध्वान्तसन्तत्योः ध्वान्तसन्ततीनाम्
सप्तमीध्वान्तसन्तत्याम् ध्वान्तसन्ततौ ध्वान्तसन्तत्योः ध्वान्तसन्ततिषु

समास ध्वान्तसन्तति

अव्यय ॰ध्वान्तसन्तति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria