Declension table of dhvāntacittaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhvāntacittaḥ | dhvāntacittau | dhvāntacittāḥ |
Vocative | dhvāntacitta | dhvāntacittau | dhvāntacittāḥ |
Accusative | dhvāntacittam | dhvāntacittau | dhvāntacittān |
Instrumental | dhvāntacittena | dhvāntacittābhyām | dhvāntacittaiḥ |
Dative | dhvāntacittāya | dhvāntacittābhyām | dhvāntacittebhyaḥ |
Ablative | dhvāntacittāt | dhvāntacittābhyām | dhvāntacittebhyaḥ |
Genitive | dhvāntacittasya | dhvāntacittayoḥ | dhvāntacittānām |
Locative | dhvāntacitte | dhvāntacittayoḥ | dhvāntacitteṣu |