Declension table of dhvāntacitta

Deva

MasculineSingularDualPlural
Nominativedhvāntacittaḥ dhvāntacittau dhvāntacittāḥ
Vocativedhvāntacitta dhvāntacittau dhvāntacittāḥ
Accusativedhvāntacittam dhvāntacittau dhvāntacittān
Instrumentaldhvāntacittena dhvāntacittābhyām dhvāntacittaiḥ
Dativedhvāntacittāya dhvāntacittābhyām dhvāntacittebhyaḥ
Ablativedhvāntacittāt dhvāntacittābhyām dhvāntacittebhyaḥ
Genitivedhvāntacittasya dhvāntacittayoḥ dhvāntacittānām
Locativedhvāntacitte dhvāntacittayoḥ dhvāntacitteṣu

Compound dhvāntacitta -

Adverb -dhvāntacittam -dhvāntacittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria