सुबन्तावली ?ध्वान्तचित्त

Roma

पुमान्एकद्विबहु
प्रथमाध्वान्तचित्तः ध्वान्तचित्तौ ध्वान्तचित्ताः
सम्बोधनम्ध्वान्तचित्त ध्वान्तचित्तौ ध्वान्तचित्ताः
द्वितीयाध्वान्तचित्तम् ध्वान्तचित्तौ ध्वान्तचित्तान्
तृतीयाध्वान्तचित्तेन ध्वान्तचित्ताभ्याम् ध्वान्तचित्तैः ध्वान्तचित्तेभिः
चतुर्थीध्वान्तचित्ताय ध्वान्तचित्ताभ्याम् ध्वान्तचित्तेभ्यः
पञ्चमीध्वान्तचित्तात् ध्वान्तचित्ताभ्याम् ध्वान्तचित्तेभ्यः
षष्ठीध्वान्तचित्तस्य ध्वान्तचित्तयोः ध्वान्तचित्तानाम्
सप्तमीध्वान्तचित्ते ध्वान्तचित्तयोः ध्वान्तचित्तेषु

समास ध्वान्तचित्त

अव्यय ॰ध्वान्तचित्तम् ॰ध्वान्तचित्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria