Declension table of ?dhvānitadundubhi

Deva

MasculineSingularDualPlural
Nominativedhvānitadundubhiḥ dhvānitadundubhī dhvānitadundubhayaḥ
Vocativedhvānitadundubhe dhvānitadundubhī dhvānitadundubhayaḥ
Accusativedhvānitadundubhim dhvānitadundubhī dhvānitadundubhīn
Instrumentaldhvānitadundubhinā dhvānitadundubhibhyām dhvānitadundubhibhiḥ
Dativedhvānitadundubhaye dhvānitadundubhibhyām dhvānitadundubhibhyaḥ
Ablativedhvānitadundubheḥ dhvānitadundubhibhyām dhvānitadundubhibhyaḥ
Genitivedhvānitadundubheḥ dhvānitadundubhyoḥ dhvānitadundubhīnām
Locativedhvānitadundubhau dhvānitadundubhyoḥ dhvānitadundubhiṣu

Compound dhvānitadundubhi -

Adverb -dhvānitadundubhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria