सुबन्तावली ?ध्वानितदुन्दुभि

Roma

पुमान्एकद्विबहु
प्रथमाध्वानितदुन्दुभिः ध्वानितदुन्दुभी ध्वानितदुन्दुभयः
सम्बोधनम्ध्वानितदुन्दुभे ध्वानितदुन्दुभी ध्वानितदुन्दुभयः
द्वितीयाध्वानितदुन्दुभिम् ध्वानितदुन्दुभी ध्वानितदुन्दुभीन्
तृतीयाध्वानितदुन्दुभिना ध्वानितदुन्दुभिभ्याम् ध्वानितदुन्दुभिभिः
चतुर्थीध्वानितदुन्दुभये ध्वानितदुन्दुभिभ्याम् ध्वानितदुन्दुभिभ्यः
पञ्चमीध्वानितदुन्दुभेः ध्वानितदुन्दुभिभ्याम् ध्वानितदुन्दुभिभ्यः
षष्ठीध्वानितदुन्दुभेः ध्वानितदुन्दुभ्योः ध्वानितदुन्दुभीनाम्
सप्तमीध्वानितदुन्दुभौ ध्वानितदुन्दुभ्योः ध्वानितदुन्दुभिषु

समास ध्वानितदुन्दुभि

अव्यय ॰ध्वानितदुन्दुभि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria