Declension table of ?dhvāṅkṣolikā

Deva

FeminineSingularDualPlural
Nominativedhvāṅkṣolikā dhvāṅkṣolike dhvāṅkṣolikāḥ
Vocativedhvāṅkṣolike dhvāṅkṣolike dhvāṅkṣolikāḥ
Accusativedhvāṅkṣolikām dhvāṅkṣolike dhvāṅkṣolikāḥ
Instrumentaldhvāṅkṣolikayā dhvāṅkṣolikābhyām dhvāṅkṣolikābhiḥ
Dativedhvāṅkṣolikāyai dhvāṅkṣolikābhyām dhvāṅkṣolikābhyaḥ
Ablativedhvāṅkṣolikāyāḥ dhvāṅkṣolikābhyām dhvāṅkṣolikābhyaḥ
Genitivedhvāṅkṣolikāyāḥ dhvāṅkṣolikayoḥ dhvāṅkṣolikānām
Locativedhvāṅkṣolikāyām dhvāṅkṣolikayoḥ dhvāṅkṣolikāsu

Adverb -dhvāṅkṣolikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria