सुबन्तावली ?ध्वाङ्क्षोलिका

Roma

स्त्रीएकद्विबहु
प्रथमाध्वाङ्क्षोलिका ध्वाङ्क्षोलिके ध्वाङ्क्षोलिकाः
सम्बोधनम्ध्वाङ्क्षोलिके ध्वाङ्क्षोलिके ध्वाङ्क्षोलिकाः
द्वितीयाध्वाङ्क्षोलिकाम् ध्वाङ्क्षोलिके ध्वाङ्क्षोलिकाः
तृतीयाध्वाङ्क्षोलिकया ध्वाङ्क्षोलिकाभ्याम् ध्वाङ्क्षोलिकाभिः
चतुर्थीध्वाङ्क्षोलिकायै ध्वाङ्क्षोलिकाभ्याम् ध्वाङ्क्षोलिकाभ्यः
पञ्चमीध्वाङ्क्षोलिकायाः ध्वाङ्क्षोलिकाभ्याम् ध्वाङ्क्षोलिकाभ्यः
षष्ठीध्वाङ्क्षोलिकायाः ध्वाङ्क्षोलिकयोः ध्वाङ्क्षोलिकानाम्
सप्तमीध्वाङ्क्षोलिकायाम् ध्वाङ्क्षोलिकयोः ध्वाङ्क्षोलिकासु

अव्यय ॰ध्वाङ्क्षोलिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria