Declension table of ?dhvāṅkṣolī

Deva

FeminineSingularDualPlural
Nominativedhvāṅkṣolī dhvāṅkṣolyau dhvāṅkṣolyaḥ
Vocativedhvāṅkṣoli dhvāṅkṣolyau dhvāṅkṣolyaḥ
Accusativedhvāṅkṣolīm dhvāṅkṣolyau dhvāṅkṣolīḥ
Instrumentaldhvāṅkṣolyā dhvāṅkṣolībhyām dhvāṅkṣolībhiḥ
Dativedhvāṅkṣolyai dhvāṅkṣolībhyām dhvāṅkṣolībhyaḥ
Ablativedhvāṅkṣolyāḥ dhvāṅkṣolībhyām dhvāṅkṣolībhyaḥ
Genitivedhvāṅkṣolyāḥ dhvāṅkṣolyoḥ dhvāṅkṣolīnām
Locativedhvāṅkṣolyām dhvāṅkṣolyoḥ dhvāṅkṣolīṣu

Compound dhvāṅkṣoli - dhvāṅkṣolī -

Adverb -dhvāṅkṣoli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria