सुबन्तावली ?ध्वाङ्क्षोली

Roma

स्त्रीएकद्विबहु
प्रथमाध्वाङ्क्षोली ध्वाङ्क्षोल्यौ ध्वाङ्क्षोल्यः
सम्बोधनम्ध्वाङ्क्षोलि ध्वाङ्क्षोल्यौ ध्वाङ्क्षोल्यः
द्वितीयाध्वाङ्क्षोलीम् ध्वाङ्क्षोल्यौ ध्वाङ्क्षोलीः
तृतीयाध्वाङ्क्षोल्या ध्वाङ्क्षोलीभ्याम् ध्वाङ्क्षोलीभिः
चतुर्थीध्वाङ्क्षोल्यै ध्वाङ्क्षोलीभ्याम् ध्वाङ्क्षोलीभ्यः
पञ्चमीध्वाङ्क्षोल्याः ध्वाङ्क्षोलीभ्याम् ध्वाङ्क्षोलीभ्यः
षष्ठीध्वाङ्क्षोल्याः ध्वाङ्क्षोल्योः ध्वाङ्क्षोलीनाम्
सप्तमीध्वाङ्क्षोल्याम् ध्वाङ्क्षोल्योः ध्वाङ्क्षोलीषु

समास ध्वाङ्क्षोलि ध्वाङ्क्षोली

अव्यय ॰ध्वाङ्क्षोलि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria