Declension table of ?dhvāṅkṣatuṇḍī

Deva

FeminineSingularDualPlural
Nominativedhvāṅkṣatuṇḍī dhvāṅkṣatuṇḍyau dhvāṅkṣatuṇḍyaḥ
Vocativedhvāṅkṣatuṇḍi dhvāṅkṣatuṇḍyau dhvāṅkṣatuṇḍyaḥ
Accusativedhvāṅkṣatuṇḍīm dhvāṅkṣatuṇḍyau dhvāṅkṣatuṇḍīḥ
Instrumentaldhvāṅkṣatuṇḍyā dhvāṅkṣatuṇḍībhyām dhvāṅkṣatuṇḍībhiḥ
Dativedhvāṅkṣatuṇḍyai dhvāṅkṣatuṇḍībhyām dhvāṅkṣatuṇḍībhyaḥ
Ablativedhvāṅkṣatuṇḍyāḥ dhvāṅkṣatuṇḍībhyām dhvāṅkṣatuṇḍībhyaḥ
Genitivedhvāṅkṣatuṇḍyāḥ dhvāṅkṣatuṇḍyoḥ dhvāṅkṣatuṇḍīnām
Locativedhvāṅkṣatuṇḍyām dhvāṅkṣatuṇḍyoḥ dhvāṅkṣatuṇḍīṣu

Compound dhvāṅkṣatuṇḍi - dhvāṅkṣatuṇḍī -

Adverb -dhvāṅkṣatuṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria